Sanskrit tools

Sanskrit declension


Declension of अमनीभाव amanībhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमनीभावः amanībhāvaḥ
अमनीभावौ amanībhāvau
अमनीभावाः amanībhāvāḥ
Vocative अमनीभाव amanībhāva
अमनीभावौ amanībhāvau
अमनीभावाः amanībhāvāḥ
Accusative अमनीभावम् amanībhāvam
अमनीभावौ amanībhāvau
अमनीभावान् amanībhāvān
Instrumental अमनीभावेन amanībhāvena
अमनीभावाभ्याम् amanībhāvābhyām
अमनीभावैः amanībhāvaiḥ
Dative अमनीभावाय amanībhāvāya
अमनीभावाभ्याम् amanībhāvābhyām
अमनीभावेभ्यः amanībhāvebhyaḥ
Ablative अमनीभावात् amanībhāvāt
अमनीभावाभ्याम् amanībhāvābhyām
अमनीभावेभ्यः amanībhāvebhyaḥ
Genitive अमनीभावस्य amanībhāvasya
अमनीभावयोः amanībhāvayoḥ
अमनीभावानाम् amanībhāvānām
Locative अमनीभावे amanībhāve
अमनीभावयोः amanībhāvayoḥ
अमनीभावेषु amanībhāveṣu