| Singular | Dual | Plural |
Nominativo |
अमनीभावः
amanībhāvaḥ
|
अमनीभावौ
amanībhāvau
|
अमनीभावाः
amanībhāvāḥ
|
Vocativo |
अमनीभाव
amanībhāva
|
अमनीभावौ
amanībhāvau
|
अमनीभावाः
amanībhāvāḥ
|
Acusativo |
अमनीभावम्
amanībhāvam
|
अमनीभावौ
amanībhāvau
|
अमनीभावान्
amanībhāvān
|
Instrumental |
अमनीभावेन
amanībhāvena
|
अमनीभावाभ्याम्
amanībhāvābhyām
|
अमनीभावैः
amanībhāvaiḥ
|
Dativo |
अमनीभावाय
amanībhāvāya
|
अमनीभावाभ्याम्
amanībhāvābhyām
|
अमनीभावेभ्यः
amanībhāvebhyaḥ
|
Ablativo |
अमनीभावात्
amanībhāvāt
|
अमनीभावाभ्याम्
amanībhāvābhyām
|
अमनीभावेभ्यः
amanībhāvebhyaḥ
|
Genitivo |
अमनीभावस्य
amanībhāvasya
|
अमनीभावयोः
amanībhāvayoḥ
|
अमनीभावानाम्
amanībhāvānām
|
Locativo |
अमनीभावे
amanībhāve
|
अमनीभावयोः
amanībhāvayoḥ
|
अमनीभावेषु
amanībhāveṣu
|