Sanskrit tools

Sanskrit declension


Declension of अमन्तु amantu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमन्तुः amantuḥ
अमन्तू amantū
अमन्तवः amantavaḥ
Vocative अमन्तो amanto
अमन्तू amantū
अमन्तवः amantavaḥ
Accusative अमन्तुम् amantum
अमन्तू amantū
अमन्तूः amantūḥ
Instrumental अमन्त्वा amantvā
अमन्तुभ्याम् amantubhyām
अमन्तुभिः amantubhiḥ
Dative अमन्तवे amantave
अमन्त्वै amantvai
अमन्तुभ्याम् amantubhyām
अमन्तुभ्यः amantubhyaḥ
Ablative अमन्तोः amantoḥ
अमन्त्वाः amantvāḥ
अमन्तुभ्याम् amantubhyām
अमन्तुभ्यः amantubhyaḥ
Genitive अमन्तोः amantoḥ
अमन्त्वाः amantvāḥ
अमन्त्वोः amantvoḥ
अमन्तूनाम् amantūnām
Locative अमन्तौ amantau
अमन्त्वाम् amantvām
अमन्त्वोः amantvoḥ
अमन्तुषु amantuṣu