Singular | Dual | Plural | |
Nominativo |
अमन्तुः
amantuḥ |
अमन्तू
amantū |
अमन्तवः
amantavaḥ |
Vocativo |
अमन्तो
amanto |
अमन्तू
amantū |
अमन्तवः
amantavaḥ |
Acusativo |
अमन्तुम्
amantum |
अमन्तू
amantū |
अमन्तूः
amantūḥ |
Instrumental |
अमन्त्वा
amantvā |
अमन्तुभ्याम्
amantubhyām |
अमन्तुभिः
amantubhiḥ |
Dativo |
अमन्तवे
amantave अमन्त्वै amantvai |
अमन्तुभ्याम्
amantubhyām |
अमन्तुभ्यः
amantubhyaḥ |
Ablativo |
अमन्तोः
amantoḥ अमन्त्वाः amantvāḥ |
अमन्तुभ्याम्
amantubhyām |
अमन्तुभ्यः
amantubhyaḥ |
Genitivo |
अमन्तोः
amantoḥ अमन्त्वाः amantvāḥ |
अमन्त्वोः
amantvoḥ |
अमन्तूनाम्
amantūnām |
Locativo |
अमन्तौ
amantau अमन्त्वाम् amantvām |
अमन्त्वोः
amantvoḥ |
अमन्तुषु
amantuṣu |