Sanskrit tools

Sanskrit declension


Declension of अमनुष्यता amanuṣyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमनुष्यता amanuṣyatā
अमनुष्यते amanuṣyate
अमनुष्यताः amanuṣyatāḥ
Vocative अमनुष्यते amanuṣyate
अमनुष्यते amanuṣyate
अमनुष्यताः amanuṣyatāḥ
Accusative अमनुष्यताम् amanuṣyatām
अमनुष्यते amanuṣyate
अमनुष्यताः amanuṣyatāḥ
Instrumental अमनुष्यतया amanuṣyatayā
अमनुष्यताभ्याम् amanuṣyatābhyām
अमनुष्यताभिः amanuṣyatābhiḥ
Dative अमनुष्यतायै amanuṣyatāyai
अमनुष्यताभ्याम् amanuṣyatābhyām
अमनुष्यताभ्यः amanuṣyatābhyaḥ
Ablative अमनुष्यतायाः amanuṣyatāyāḥ
अमनुष्यताभ्याम् amanuṣyatābhyām
अमनुष्यताभ्यः amanuṣyatābhyaḥ
Genitive अमनुष्यतायाः amanuṣyatāyāḥ
अमनुष्यतयोः amanuṣyatayoḥ
अमनुष्यतानाम् amanuṣyatānām
Locative अमनुष्यतायाम् amanuṣyatāyām
अमनुष्यतयोः amanuṣyatayoḥ
अमनुष्यतासु amanuṣyatāsu