| Singular | Dual | Plural |
Nominativo |
अमनुष्यता
amanuṣyatā
|
अमनुष्यते
amanuṣyate
|
अमनुष्यताः
amanuṣyatāḥ
|
Vocativo |
अमनुष्यते
amanuṣyate
|
अमनुष्यते
amanuṣyate
|
अमनुष्यताः
amanuṣyatāḥ
|
Acusativo |
अमनुष्यताम्
amanuṣyatām
|
अमनुष्यते
amanuṣyate
|
अमनुष्यताः
amanuṣyatāḥ
|
Instrumental |
अमनुष्यतया
amanuṣyatayā
|
अमनुष्यताभ्याम्
amanuṣyatābhyām
|
अमनुष्यताभिः
amanuṣyatābhiḥ
|
Dativo |
अमनुष्यतायै
amanuṣyatāyai
|
अमनुष्यताभ्याम्
amanuṣyatābhyām
|
अमनुष्यताभ्यः
amanuṣyatābhyaḥ
|
Ablativo |
अमनुष्यतायाः
amanuṣyatāyāḥ
|
अमनुष्यताभ्याम्
amanuṣyatābhyām
|
अमनुष्यताभ्यः
amanuṣyatābhyaḥ
|
Genitivo |
अमनुष्यतायाः
amanuṣyatāyāḥ
|
अमनुष्यतयोः
amanuṣyatayoḥ
|
अमनुष्यतानाम्
amanuṣyatānām
|
Locativo |
अमनुष्यतायाम्
amanuṣyatāyām
|
अमनुष्यतयोः
amanuṣyatayoḥ
|
अमनुष्यतासु
amanuṣyatāsu
|