Sanskrit tools

Sanskrit declension


Declension of अमनुष्यनिषेविता amanuṣyaniṣevitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमनुष्यनिषेविता amanuṣyaniṣevitā
अमनुष्यनिषेविते amanuṣyaniṣevite
अमनुष्यनिषेविताः amanuṣyaniṣevitāḥ
Vocative अमनुष्यनिषेविते amanuṣyaniṣevite
अमनुष्यनिषेविते amanuṣyaniṣevite
अमनुष्यनिषेविताः amanuṣyaniṣevitāḥ
Accusative अमनुष्यनिषेविताम् amanuṣyaniṣevitām
अमनुष्यनिषेविते amanuṣyaniṣevite
अमनुष्यनिषेविताः amanuṣyaniṣevitāḥ
Instrumental अमनुष्यनिषेवितया amanuṣyaniṣevitayā
अमनुष्यनिषेविताभ्याम् amanuṣyaniṣevitābhyām
अमनुष्यनिषेविताभिः amanuṣyaniṣevitābhiḥ
Dative अमनुष्यनिषेवितायै amanuṣyaniṣevitāyai
अमनुष्यनिषेविताभ्याम् amanuṣyaniṣevitābhyām
अमनुष्यनिषेविताभ्यः amanuṣyaniṣevitābhyaḥ
Ablative अमनुष्यनिषेवितायाः amanuṣyaniṣevitāyāḥ
अमनुष्यनिषेविताभ्याम् amanuṣyaniṣevitābhyām
अमनुष्यनिषेविताभ्यः amanuṣyaniṣevitābhyaḥ
Genitive अमनुष्यनिषेवितायाः amanuṣyaniṣevitāyāḥ
अमनुष्यनिषेवितयोः amanuṣyaniṣevitayoḥ
अमनुष्यनिषेवितानाम् amanuṣyaniṣevitānām
Locative अमनुष्यनिषेवितायाम् amanuṣyaniṣevitāyām
अमनुष्यनिषेवितयोः amanuṣyaniṣevitayoḥ
अमनुष्यनिषेवितासु amanuṣyaniṣevitāsu