| Singular | Dual | Plural |
Nominativo |
अमनुष्यनिषेविता
amanuṣyaniṣevitā
|
अमनुष्यनिषेविते
amanuṣyaniṣevite
|
अमनुष्यनिषेविताः
amanuṣyaniṣevitāḥ
|
Vocativo |
अमनुष्यनिषेविते
amanuṣyaniṣevite
|
अमनुष्यनिषेविते
amanuṣyaniṣevite
|
अमनुष्यनिषेविताः
amanuṣyaniṣevitāḥ
|
Acusativo |
अमनुष्यनिषेविताम्
amanuṣyaniṣevitām
|
अमनुष्यनिषेविते
amanuṣyaniṣevite
|
अमनुष्यनिषेविताः
amanuṣyaniṣevitāḥ
|
Instrumental |
अमनुष्यनिषेवितया
amanuṣyaniṣevitayā
|
अमनुष्यनिषेविताभ्याम्
amanuṣyaniṣevitābhyām
|
अमनुष्यनिषेविताभिः
amanuṣyaniṣevitābhiḥ
|
Dativo |
अमनुष्यनिषेवितायै
amanuṣyaniṣevitāyai
|
अमनुष्यनिषेविताभ्याम्
amanuṣyaniṣevitābhyām
|
अमनुष्यनिषेविताभ्यः
amanuṣyaniṣevitābhyaḥ
|
Ablativo |
अमनुष्यनिषेवितायाः
amanuṣyaniṣevitāyāḥ
|
अमनुष्यनिषेविताभ्याम्
amanuṣyaniṣevitābhyām
|
अमनुष्यनिषेविताभ्यः
amanuṣyaniṣevitābhyaḥ
|
Genitivo |
अमनुष्यनिषेवितायाः
amanuṣyaniṣevitāyāḥ
|
अमनुष्यनिषेवितयोः
amanuṣyaniṣevitayoḥ
|
अमनुष्यनिषेवितानाम्
amanuṣyaniṣevitānām
|
Locativo |
अमनुष्यनिषेवितायाम्
amanuṣyaniṣevitāyām
|
अमनुष्यनिषेवितयोः
amanuṣyaniṣevitayoḥ
|
अमनुष्यनिषेवितासु
amanuṣyaniṣevitāsu
|