| Singular | Dual | Plural |
Nominative |
अमानुषलोकः
amānuṣalokaḥ
|
अमानुषलोकौ
amānuṣalokau
|
अमानुषलोकाः
amānuṣalokāḥ
|
Vocative |
अमानुषलोक
amānuṣaloka
|
अमानुषलोकौ
amānuṣalokau
|
अमानुषलोकाः
amānuṣalokāḥ
|
Accusative |
अमानुषलोकम्
amānuṣalokam
|
अमानुषलोकौ
amānuṣalokau
|
अमानुषलोकान्
amānuṣalokān
|
Instrumental |
अमानुषलोकेन
amānuṣalokena
|
अमानुषलोकाभ्याम्
amānuṣalokābhyām
|
अमानुषलोकैः
amānuṣalokaiḥ
|
Dative |
अमानुषलोकाय
amānuṣalokāya
|
अमानुषलोकाभ्याम्
amānuṣalokābhyām
|
अमानुषलोकेभ्यः
amānuṣalokebhyaḥ
|
Ablative |
अमानुषलोकात्
amānuṣalokāt
|
अमानुषलोकाभ्याम्
amānuṣalokābhyām
|
अमानुषलोकेभ्यः
amānuṣalokebhyaḥ
|
Genitive |
अमानुषलोकस्य
amānuṣalokasya
|
अमानुषलोकयोः
amānuṣalokayoḥ
|
अमानुषलोकानाम्
amānuṣalokānām
|
Locative |
अमानुषलोके
amānuṣaloke
|
अमानुषलोकयोः
amānuṣalokayoḥ
|
अमानुषलोकेषु
amānuṣalokeṣu
|