Sanskrit tools

Sanskrit declension


Declension of अमानुषलोक amānuṣaloka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमानुषलोकः amānuṣalokaḥ
अमानुषलोकौ amānuṣalokau
अमानुषलोकाः amānuṣalokāḥ
Vocative अमानुषलोक amānuṣaloka
अमानुषलोकौ amānuṣalokau
अमानुषलोकाः amānuṣalokāḥ
Accusative अमानुषलोकम् amānuṣalokam
अमानुषलोकौ amānuṣalokau
अमानुषलोकान् amānuṣalokān
Instrumental अमानुषलोकेन amānuṣalokena
अमानुषलोकाभ्याम् amānuṣalokābhyām
अमानुषलोकैः amānuṣalokaiḥ
Dative अमानुषलोकाय amānuṣalokāya
अमानुषलोकाभ्याम् amānuṣalokābhyām
अमानुषलोकेभ्यः amānuṣalokebhyaḥ
Ablative अमानुषलोकात् amānuṣalokāt
अमानुषलोकाभ्याम् amānuṣalokābhyām
अमानुषलोकेभ्यः amānuṣalokebhyaḥ
Genitive अमानुषलोकस्य amānuṣalokasya
अमानुषलोकयोः amānuṣalokayoḥ
अमानुषलोकानाम् amānuṣalokānām
Locative अमानुषलोके amānuṣaloke
अमानुषलोकयोः amānuṣalokayoḥ
अमानुषलोकेषु amānuṣalokeṣu