| Singular | Dual | Plural |
Nominativo |
अमानुषलोकः
amānuṣalokaḥ
|
अमानुषलोकौ
amānuṣalokau
|
अमानुषलोकाः
amānuṣalokāḥ
|
Vocativo |
अमानुषलोक
amānuṣaloka
|
अमानुषलोकौ
amānuṣalokau
|
अमानुषलोकाः
amānuṣalokāḥ
|
Acusativo |
अमानुषलोकम्
amānuṣalokam
|
अमानुषलोकौ
amānuṣalokau
|
अमानुषलोकान्
amānuṣalokān
|
Instrumental |
अमानुषलोकेन
amānuṣalokena
|
अमानुषलोकाभ्याम्
amānuṣalokābhyām
|
अमानुषलोकैः
amānuṣalokaiḥ
|
Dativo |
अमानुषलोकाय
amānuṣalokāya
|
अमानुषलोकाभ्याम्
amānuṣalokābhyām
|
अमानुषलोकेभ्यः
amānuṣalokebhyaḥ
|
Ablativo |
अमानुषलोकात्
amānuṣalokāt
|
अमानुषलोकाभ्याम्
amānuṣalokābhyām
|
अमानुषलोकेभ्यः
amānuṣalokebhyaḥ
|
Genitivo |
अमानुषलोकस्य
amānuṣalokasya
|
अमानुषलोकयोः
amānuṣalokayoḥ
|
अमानुषलोकानाम्
amānuṣalokānām
|
Locativo |
अमानुषलोके
amānuṣaloke
|
अमानुषलोकयोः
amānuṣalokayoḥ
|
अमानुषलोकेषु
amānuṣalokeṣu
|