Sanskrit tools

Sanskrit declension


Declension of अमानुष्या amānuṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमानुष्या amānuṣyā
अमानुष्ये amānuṣye
अमानुष्याः amānuṣyāḥ
Vocative अमानुष्ये amānuṣye
अमानुष्ये amānuṣye
अमानुष्याः amānuṣyāḥ
Accusative अमानुष्याम् amānuṣyām
अमानुष्ये amānuṣye
अमानुष्याः amānuṣyāḥ
Instrumental अमानुष्यया amānuṣyayā
अमानुष्याभ्याम् amānuṣyābhyām
अमानुष्याभिः amānuṣyābhiḥ
Dative अमानुष्यायै amānuṣyāyai
अमानुष्याभ्याम् amānuṣyābhyām
अमानुष्याभ्यः amānuṣyābhyaḥ
Ablative अमानुष्यायाः amānuṣyāyāḥ
अमानुष्याभ्याम् amānuṣyābhyām
अमानुष्याभ्यः amānuṣyābhyaḥ
Genitive अमानुष्यायाः amānuṣyāyāḥ
अमानुष्ययोः amānuṣyayoḥ
अमानुष्याणाम् amānuṣyāṇām
Locative अमानुष्यायाम् amānuṣyāyām
अमानुष्ययोः amānuṣyayoḥ
अमानुष्यासु amānuṣyāsu