| Singular | Dual | Plural |
Nominativo |
अमानुष्या
amānuṣyā
|
अमानुष्ये
amānuṣye
|
अमानुष्याः
amānuṣyāḥ
|
Vocativo |
अमानुष्ये
amānuṣye
|
अमानुष्ये
amānuṣye
|
अमानुष्याः
amānuṣyāḥ
|
Acusativo |
अमानुष्याम्
amānuṣyām
|
अमानुष्ये
amānuṣye
|
अमानुष्याः
amānuṣyāḥ
|
Instrumental |
अमानुष्यया
amānuṣyayā
|
अमानुष्याभ्याम्
amānuṣyābhyām
|
अमानुष्याभिः
amānuṣyābhiḥ
|
Dativo |
अमानुष्यायै
amānuṣyāyai
|
अमानुष्याभ्याम्
amānuṣyābhyām
|
अमानुष्याभ्यः
amānuṣyābhyaḥ
|
Ablativo |
अमानुष्यायाः
amānuṣyāyāḥ
|
अमानुष्याभ्याम्
amānuṣyābhyām
|
अमानुष्याभ्यः
amānuṣyābhyaḥ
|
Genitivo |
अमानुष्यायाः
amānuṣyāyāḥ
|
अमानुष्ययोः
amānuṣyayoḥ
|
अमानुष्याणाम्
amānuṣyāṇām
|
Locativo |
अमानुष्यायाम्
amānuṣyāyām
|
अमानुष्ययोः
amānuṣyayoḥ
|
अमानुष्यासु
amānuṣyāsu
|