Sanskrit tools

Sanskrit declension


Declension of अमानुष्य amānuṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमानुष्यम् amānuṣyam
अमानुष्ये amānuṣye
अमानुष्याणि amānuṣyāṇi
Vocative अमानुष्य amānuṣya
अमानुष्ये amānuṣye
अमानुष्याणि amānuṣyāṇi
Accusative अमानुष्यम् amānuṣyam
अमानुष्ये amānuṣye
अमानुष्याणि amānuṣyāṇi
Instrumental अमानुष्येण amānuṣyeṇa
अमानुष्याभ्याम् amānuṣyābhyām
अमानुष्यैः amānuṣyaiḥ
Dative अमानुष्याय amānuṣyāya
अमानुष्याभ्याम् amānuṣyābhyām
अमानुष्येभ्यः amānuṣyebhyaḥ
Ablative अमानुष्यात् amānuṣyāt
अमानुष्याभ्याम् amānuṣyābhyām
अमानुष्येभ्यः amānuṣyebhyaḥ
Genitive अमानुष्यस्य amānuṣyasya
अमानुष्ययोः amānuṣyayoḥ
अमानुष्याणाम् amānuṣyāṇām
Locative अमानुष्ये amānuṣye
अमानुष्ययोः amānuṣyayoḥ
अमानुष्येषु amānuṣyeṣu