| Singular | Dual | Plural |
Nominativo |
अमानुष्यम्
amānuṣyam
|
अमानुष्ये
amānuṣye
|
अमानुष्याणि
amānuṣyāṇi
|
Vocativo |
अमानुष्य
amānuṣya
|
अमानुष्ये
amānuṣye
|
अमानुष्याणि
amānuṣyāṇi
|
Acusativo |
अमानुष्यम्
amānuṣyam
|
अमानुष्ये
amānuṣye
|
अमानुष्याणि
amānuṣyāṇi
|
Instrumental |
अमानुष्येण
amānuṣyeṇa
|
अमानुष्याभ्याम्
amānuṣyābhyām
|
अमानुष्यैः
amānuṣyaiḥ
|
Dativo |
अमानुष्याय
amānuṣyāya
|
अमानुष्याभ्याम्
amānuṣyābhyām
|
अमानुष्येभ्यः
amānuṣyebhyaḥ
|
Ablativo |
अमानुष्यात्
amānuṣyāt
|
अमानुष्याभ्याम्
amānuṣyābhyām
|
अमानुष्येभ्यः
amānuṣyebhyaḥ
|
Genitivo |
अमानुष्यस्य
amānuṣyasya
|
अमानुष्ययोः
amānuṣyayoḥ
|
अमानुष्याणाम्
amānuṣyāṇām
|
Locativo |
अमानुष्ये
amānuṣye
|
अमानुष्ययोः
amānuṣyayoḥ
|
अमानुष्येषु
amānuṣyeṣu
|