Sanskrit tools

Sanskrit declension


Declension of अमरकण्टक amarakaṇṭaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमरकण्टकम् amarakaṇṭakam
अमरकण्टके amarakaṇṭake
अमरकण्टकानि amarakaṇṭakāni
Vocative अमरकण्टक amarakaṇṭaka
अमरकण्टके amarakaṇṭake
अमरकण्टकानि amarakaṇṭakāni
Accusative अमरकण्टकम् amarakaṇṭakam
अमरकण्टके amarakaṇṭake
अमरकण्टकानि amarakaṇṭakāni
Instrumental अमरकण्टकेन amarakaṇṭakena
अमरकण्टकाभ्याम् amarakaṇṭakābhyām
अमरकण्टकैः amarakaṇṭakaiḥ
Dative अमरकण्टकाय amarakaṇṭakāya
अमरकण्टकाभ्याम् amarakaṇṭakābhyām
अमरकण्टकेभ्यः amarakaṇṭakebhyaḥ
Ablative अमरकण्टकात् amarakaṇṭakāt
अमरकण्टकाभ्याम् amarakaṇṭakābhyām
अमरकण्टकेभ्यः amarakaṇṭakebhyaḥ
Genitive अमरकण्टकस्य amarakaṇṭakasya
अमरकण्टकयोः amarakaṇṭakayoḥ
अमरकण्टकानाम् amarakaṇṭakānām
Locative अमरकण्टके amarakaṇṭake
अमरकण्टकयोः amarakaṇṭakayoḥ
अमरकण्टकेषु amarakaṇṭakeṣu