| Singular | Dual | Plural |
Nominative |
अमरकण्टकम्
amarakaṇṭakam
|
अमरकण्टके
amarakaṇṭake
|
अमरकण्टकानि
amarakaṇṭakāni
|
Vocative |
अमरकण्टक
amarakaṇṭaka
|
अमरकण्टके
amarakaṇṭake
|
अमरकण्टकानि
amarakaṇṭakāni
|
Accusative |
अमरकण्टकम्
amarakaṇṭakam
|
अमरकण्टके
amarakaṇṭake
|
अमरकण्टकानि
amarakaṇṭakāni
|
Instrumental |
अमरकण्टकेन
amarakaṇṭakena
|
अमरकण्टकाभ्याम्
amarakaṇṭakābhyām
|
अमरकण्टकैः
amarakaṇṭakaiḥ
|
Dative |
अमरकण्टकाय
amarakaṇṭakāya
|
अमरकण्टकाभ्याम्
amarakaṇṭakābhyām
|
अमरकण्टकेभ्यः
amarakaṇṭakebhyaḥ
|
Ablative |
अमरकण्टकात्
amarakaṇṭakāt
|
अमरकण्टकाभ्याम्
amarakaṇṭakābhyām
|
अमरकण्टकेभ्यः
amarakaṇṭakebhyaḥ
|
Genitive |
अमरकण्टकस्य
amarakaṇṭakasya
|
अमरकण्टकयोः
amarakaṇṭakayoḥ
|
अमरकण्टकानाम्
amarakaṇṭakānām
|
Locative |
अमरकण्टके
amarakaṇṭake
|
अमरकण्टकयोः
amarakaṇṭakayoḥ
|
अमरकण्टकेषु
amarakaṇṭakeṣu
|