| Singular | Dual | Plural |
Nominativo |
अमरकण्टकम्
amarakaṇṭakam
|
अमरकण्टके
amarakaṇṭake
|
अमरकण्टकानि
amarakaṇṭakāni
|
Vocativo |
अमरकण्टक
amarakaṇṭaka
|
अमरकण्टके
amarakaṇṭake
|
अमरकण्टकानि
amarakaṇṭakāni
|
Acusativo |
अमरकण्टकम्
amarakaṇṭakam
|
अमरकण्टके
amarakaṇṭake
|
अमरकण्टकानि
amarakaṇṭakāni
|
Instrumental |
अमरकण्टकेन
amarakaṇṭakena
|
अमरकण्टकाभ्याम्
amarakaṇṭakābhyām
|
अमरकण्टकैः
amarakaṇṭakaiḥ
|
Dativo |
अमरकण्टकाय
amarakaṇṭakāya
|
अमरकण्टकाभ्याम्
amarakaṇṭakābhyām
|
अमरकण्टकेभ्यः
amarakaṇṭakebhyaḥ
|
Ablativo |
अमरकण्टकात्
amarakaṇṭakāt
|
अमरकण्टकाभ्याम्
amarakaṇṭakābhyām
|
अमरकण्टकेभ्यः
amarakaṇṭakebhyaḥ
|
Genitivo |
अमरकण्टकस्य
amarakaṇṭakasya
|
अमरकण्टकयोः
amarakaṇṭakayoḥ
|
अमरकण्टकानाम्
amarakaṇṭakānām
|
Locativo |
अमरकण्टके
amarakaṇṭake
|
अमरकण्टकयोः
amarakaṇṭakayoḥ
|
अमरकण्टकेषु
amarakaṇṭakeṣu
|