Sanskrit tools

Sanskrit declension


Declension of अमरचन्द्र amaracandra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमरचन्द्रः amaracandraḥ
अमरचन्द्रौ amaracandrau
अमरचन्द्राः amaracandrāḥ
Vocative अमरचन्द्र amaracandra
अमरचन्द्रौ amaracandrau
अमरचन्द्राः amaracandrāḥ
Accusative अमरचन्द्रम् amaracandram
अमरचन्द्रौ amaracandrau
अमरचन्द्रान् amaracandrān
Instrumental अमरचन्द्रेण amaracandreṇa
अमरचन्द्राभ्याम् amaracandrābhyām
अमरचन्द्रैः amaracandraiḥ
Dative अमरचन्द्राय amaracandrāya
अमरचन्द्राभ्याम् amaracandrābhyām
अमरचन्द्रेभ्यः amaracandrebhyaḥ
Ablative अमरचन्द्रात् amaracandrāt
अमरचन्द्राभ्याम् amaracandrābhyām
अमरचन्द्रेभ्यः amaracandrebhyaḥ
Genitive अमरचन्द्रस्य amaracandrasya
अमरचन्द्रयोः amaracandrayoḥ
अमरचन्द्राणाम् amaracandrāṇām
Locative अमरचन्द्रे amaracandre
अमरचन्द्रयोः amaracandrayoḥ
अमरचन्द्रेषु amaracandreṣu