| Singular | Dual | Plural |
Nominativo |
अमरचन्द्रः
amaracandraḥ
|
अमरचन्द्रौ
amaracandrau
|
अमरचन्द्राः
amaracandrāḥ
|
Vocativo |
अमरचन्द्र
amaracandra
|
अमरचन्द्रौ
amaracandrau
|
अमरचन्द्राः
amaracandrāḥ
|
Acusativo |
अमरचन्द्रम्
amaracandram
|
अमरचन्द्रौ
amaracandrau
|
अमरचन्द्रान्
amaracandrān
|
Instrumental |
अमरचन्द्रेण
amaracandreṇa
|
अमरचन्द्राभ्याम्
amaracandrābhyām
|
अमरचन्द्रैः
amaracandraiḥ
|
Dativo |
अमरचन्द्राय
amaracandrāya
|
अमरचन्द्राभ्याम्
amaracandrābhyām
|
अमरचन्द्रेभ्यः
amaracandrebhyaḥ
|
Ablativo |
अमरचन्द्रात्
amaracandrāt
|
अमरचन्द्राभ्याम्
amaracandrābhyām
|
अमरचन्द्रेभ्यः
amaracandrebhyaḥ
|
Genitivo |
अमरचन्द्रस्य
amaracandrasya
|
अमरचन्द्रयोः
amaracandrayoḥ
|
अमरचन्द्राणाम्
amaracandrāṇām
|
Locativo |
अमरचन्द्रे
amaracandre
|
अमरचन्द्रयोः
amaracandrayoḥ
|
अमरचन्द्रेषु
amaracandreṣu
|