Sanskrit tools

Sanskrit declension


Declension of अमरता amaratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमरता amaratā
अमरते amarate
अमरताः amaratāḥ
Vocative अमरते amarate
अमरते amarate
अमरताः amaratāḥ
Accusative अमरताम् amaratām
अमरते amarate
अमरताः amaratāḥ
Instrumental अमरतया amaratayā
अमरताभ्याम् amaratābhyām
अमरताभिः amaratābhiḥ
Dative अमरतायै amaratāyai
अमरताभ्याम् amaratābhyām
अमरताभ्यः amaratābhyaḥ
Ablative अमरतायाः amaratāyāḥ
अमरताभ्याम् amaratābhyām
अमरताभ्यः amaratābhyaḥ
Genitive अमरतायाः amaratāyāḥ
अमरतयोः amaratayoḥ
अमरतानाम् amaratānām
Locative अमरतायाम् amaratāyām
अमरतयोः amaratayoḥ
अमरतासु amaratāsu