Singular | Dual | Plural | |
Nominativo |
अमरता
amaratā |
अमरते
amarate |
अमरताः
amaratāḥ |
Vocativo |
अमरते
amarate |
अमरते
amarate |
अमरताः
amaratāḥ |
Acusativo |
अमरताम्
amaratām |
अमरते
amarate |
अमरताः
amaratāḥ |
Instrumental |
अमरतया
amaratayā |
अमरताभ्याम्
amaratābhyām |
अमरताभिः
amaratābhiḥ |
Dativo |
अमरतायै
amaratāyai |
अमरताभ्याम्
amaratābhyām |
अमरताभ्यः
amaratābhyaḥ |
Ablativo |
अमरतायाः
amaratāyāḥ |
अमरताभ्याम्
amaratābhyām |
अमरताभ्यः
amaratābhyaḥ |
Genitivo |
अमरतायाः
amaratāyāḥ |
अमरतयोः
amaratayoḥ |
अमरतानाम्
amaratānām |
Locativo |
अमरतायाम्
amaratāyām |
अमरतयोः
amaratayoḥ |
अमरतासु
amaratāsu |