Sanskrit tools

Sanskrit declension


Declension of अमरदत्त amaradatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमरदत्तः amaradattaḥ
अमरदत्तौ amaradattau
अमरदत्ताः amaradattāḥ
Vocative अमरदत्त amaradatta
अमरदत्तौ amaradattau
अमरदत्ताः amaradattāḥ
Accusative अमरदत्तम् amaradattam
अमरदत्तौ amaradattau
अमरदत्तान् amaradattān
Instrumental अमरदत्तेन amaradattena
अमरदत्ताभ्याम् amaradattābhyām
अमरदत्तैः amaradattaiḥ
Dative अमरदत्ताय amaradattāya
अमरदत्ताभ्याम् amaradattābhyām
अमरदत्तेभ्यः amaradattebhyaḥ
Ablative अमरदत्तात् amaradattāt
अमरदत्ताभ्याम् amaradattābhyām
अमरदत्तेभ्यः amaradattebhyaḥ
Genitive अमरदत्तस्य amaradattasya
अमरदत्तयोः amaradattayoḥ
अमरदत्तानाम् amaradattānām
Locative अमरदत्ते amaradatte
अमरदत्तयोः amaradattayoḥ
अमरदत्तेषु amaradatteṣu