| Singular | Dual | Plural |
Nominativo |
अमरदत्तः
amaradattaḥ
|
अमरदत्तौ
amaradattau
|
अमरदत्ताः
amaradattāḥ
|
Vocativo |
अमरदत्त
amaradatta
|
अमरदत्तौ
amaradattau
|
अमरदत्ताः
amaradattāḥ
|
Acusativo |
अमरदत्तम्
amaradattam
|
अमरदत्तौ
amaradattau
|
अमरदत्तान्
amaradattān
|
Instrumental |
अमरदत्तेन
amaradattena
|
अमरदत्ताभ्याम्
amaradattābhyām
|
अमरदत्तैः
amaradattaiḥ
|
Dativo |
अमरदत्ताय
amaradattāya
|
अमरदत्ताभ्याम्
amaradattābhyām
|
अमरदत्तेभ्यः
amaradattebhyaḥ
|
Ablativo |
अमरदत्तात्
amaradattāt
|
अमरदत्ताभ्याम्
amaradattābhyām
|
अमरदत्तेभ्यः
amaradattebhyaḥ
|
Genitivo |
अमरदत्तस्य
amaradattasya
|
अमरदत्तयोः
amaradattayoḥ
|
अमरदत्तानाम्
amaradattānām
|
Locativo |
अमरदत्ते
amaradatte
|
अमरदत्तयोः
amaradattayoḥ
|
अमरदत्तेषु
amaradatteṣu
|