| Singular | Dual | Plural |
Nominative |
अमरपुष्पः
amarapuṣpaḥ
|
अमरपुष्पौ
amarapuṣpau
|
अमरपुष्पाः
amarapuṣpāḥ
|
Vocative |
अमरपुष्प
amarapuṣpa
|
अमरपुष्पौ
amarapuṣpau
|
अमरपुष्पाः
amarapuṣpāḥ
|
Accusative |
अमरपुष्पम्
amarapuṣpam
|
अमरपुष्पौ
amarapuṣpau
|
अमरपुष्पान्
amarapuṣpān
|
Instrumental |
अमरपुष्पेण
amarapuṣpeṇa
|
अमरपुष्पाभ्याम्
amarapuṣpābhyām
|
अमरपुष्पैः
amarapuṣpaiḥ
|
Dative |
अमरपुष्पाय
amarapuṣpāya
|
अमरपुष्पाभ्याम्
amarapuṣpābhyām
|
अमरपुष्पेभ्यः
amarapuṣpebhyaḥ
|
Ablative |
अमरपुष्पात्
amarapuṣpāt
|
अमरपुष्पाभ्याम्
amarapuṣpābhyām
|
अमरपुष्पेभ्यः
amarapuṣpebhyaḥ
|
Genitive |
अमरपुष्पस्य
amarapuṣpasya
|
अमरपुष्पयोः
amarapuṣpayoḥ
|
अमरपुष्पाणाम्
amarapuṣpāṇām
|
Locative |
अमरपुष्पे
amarapuṣpe
|
अमरपुष्पयोः
amarapuṣpayoḥ
|
अमरपुष्पेषु
amarapuṣpeṣu
|