| Singular | Dual | Plural |
Nominativo |
अमरपुष्पः
amarapuṣpaḥ
|
अमरपुष्पौ
amarapuṣpau
|
अमरपुष्पाः
amarapuṣpāḥ
|
Vocativo |
अमरपुष्प
amarapuṣpa
|
अमरपुष्पौ
amarapuṣpau
|
अमरपुष्पाः
amarapuṣpāḥ
|
Acusativo |
अमरपुष्पम्
amarapuṣpam
|
अमरपुष्पौ
amarapuṣpau
|
अमरपुष्पान्
amarapuṣpān
|
Instrumental |
अमरपुष्पेण
amarapuṣpeṇa
|
अमरपुष्पाभ्याम्
amarapuṣpābhyām
|
अमरपुष्पैः
amarapuṣpaiḥ
|
Dativo |
अमरपुष्पाय
amarapuṣpāya
|
अमरपुष्पाभ्याम्
amarapuṣpābhyām
|
अमरपुष्पेभ्यः
amarapuṣpebhyaḥ
|
Ablativo |
अमरपुष्पात्
amarapuṣpāt
|
अमरपुष्पाभ्याम्
amarapuṣpābhyām
|
अमरपुष्पेभ्यः
amarapuṣpebhyaḥ
|
Genitivo |
अमरपुष्पस्य
amarapuṣpasya
|
अमरपुष्पयोः
amarapuṣpayoḥ
|
अमरपुष्पाणाम्
amarapuṣpāṇām
|
Locativo |
अमरपुष्पे
amarapuṣpe
|
अमरपुष्पयोः
amarapuṣpayoḥ
|
अमरपुष्पेषु
amarapuṣpeṣu
|