Sanskrit tools

Sanskrit declension


Declension of अमरप्रख्या amaraprakhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमरप्रख्या amaraprakhyā
अमरप्रख्ये amaraprakhye
अमरप्रख्याः amaraprakhyāḥ
Vocative अमरप्रख्ये amaraprakhye
अमरप्रख्ये amaraprakhye
अमरप्रख्याः amaraprakhyāḥ
Accusative अमरप्रख्याम् amaraprakhyām
अमरप्रख्ये amaraprakhye
अमरप्रख्याः amaraprakhyāḥ
Instrumental अमरप्रख्यया amaraprakhyayā
अमरप्रख्याभ्याम् amaraprakhyābhyām
अमरप्रख्याभिः amaraprakhyābhiḥ
Dative अमरप्रख्यायै amaraprakhyāyai
अमरप्रख्याभ्याम् amaraprakhyābhyām
अमरप्रख्याभ्यः amaraprakhyābhyaḥ
Ablative अमरप्रख्यायाः amaraprakhyāyāḥ
अमरप्रख्याभ्याम् amaraprakhyābhyām
अमरप्रख्याभ्यः amaraprakhyābhyaḥ
Genitive अमरप्रख्यायाः amaraprakhyāyāḥ
अमरप्रख्ययोः amaraprakhyayoḥ
अमरप्रख्याणाम् amaraprakhyāṇām
Locative अमरप्रख्यायाम् amaraprakhyāyām
अमरप्रख्ययोः amaraprakhyayoḥ
अमरप्रख्यासु amaraprakhyāsu