| Singular | Dual | Plural |
Nominativo |
अमरप्रख्या
amaraprakhyā
|
अमरप्रख्ये
amaraprakhye
|
अमरप्रख्याः
amaraprakhyāḥ
|
Vocativo |
अमरप्रख्ये
amaraprakhye
|
अमरप्रख्ये
amaraprakhye
|
अमरप्रख्याः
amaraprakhyāḥ
|
Acusativo |
अमरप्रख्याम्
amaraprakhyām
|
अमरप्रख्ये
amaraprakhye
|
अमरप्रख्याः
amaraprakhyāḥ
|
Instrumental |
अमरप्रख्यया
amaraprakhyayā
|
अमरप्रख्याभ्याम्
amaraprakhyābhyām
|
अमरप्रख्याभिः
amaraprakhyābhiḥ
|
Dativo |
अमरप्रख्यायै
amaraprakhyāyai
|
अमरप्रख्याभ्याम्
amaraprakhyābhyām
|
अमरप्रख्याभ्यः
amaraprakhyābhyaḥ
|
Ablativo |
अमरप्रख्यायाः
amaraprakhyāyāḥ
|
अमरप्रख्याभ्याम्
amaraprakhyābhyām
|
अमरप्रख्याभ्यः
amaraprakhyābhyaḥ
|
Genitivo |
अमरप्रख्यायाः
amaraprakhyāyāḥ
|
अमरप्रख्ययोः
amaraprakhyayoḥ
|
अमरप्रख्याणाम्
amaraprakhyāṇām
|
Locativo |
अमरप्रख्यायाम्
amaraprakhyāyām
|
अमरप्रख्ययोः
amaraprakhyayoḥ
|
अमरप्रख्यासु
amaraprakhyāsu
|