Sanskrit tools

Sanskrit declension


Declension of अमरभर्तृ amarabhartṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative अमरभर्ता amarabhartā
अमरभर्तारौ amarabhartārau
अमरभर्तारः amarabhartāraḥ
Vocative अमरभर्तः amarabhartaḥ
अमरभर्तारौ amarabhartārau
अमरभर्तारः amarabhartāraḥ
Accusative अमरभर्तारम् amarabhartāram
अमरभर्तारौ amarabhartārau
अमरभर्तॄन् amarabhartṝn
Instrumental अमरभर्त्रा amarabhartrā
अमरभर्तृभ्याम् amarabhartṛbhyām
अमरभर्तृभिः amarabhartṛbhiḥ
Dative अमरभर्त्रे amarabhartre
अमरभर्तृभ्याम् amarabhartṛbhyām
अमरभर्तृभ्यः amarabhartṛbhyaḥ
Ablative अमरभर्तुः amarabhartuḥ
अमरभर्तृभ्याम् amarabhartṛbhyām
अमरभर्तृभ्यः amarabhartṛbhyaḥ
Genitive अमरभर्तुः amarabhartuḥ
अमरभर्त्रोः amarabhartroḥ
अमरभर्तॄणाम् amarabhartṝṇām
Locative अमरभर्तरि amarabhartari
अमरभर्त्रोः amarabhartroḥ
अमरभर्तृषु amarabhartṛṣu