| Singular | Dual | Plural |
Nominativo |
अमरभर्ता
amarabhartā
|
अमरभर्तारौ
amarabhartārau
|
अमरभर्तारः
amarabhartāraḥ
|
Vocativo |
अमरभर्तः
amarabhartaḥ
|
अमरभर्तारौ
amarabhartārau
|
अमरभर्तारः
amarabhartāraḥ
|
Acusativo |
अमरभर्तारम्
amarabhartāram
|
अमरभर्तारौ
amarabhartārau
|
अमरभर्तॄन्
amarabhartṝn
|
Instrumental |
अमरभर्त्रा
amarabhartrā
|
अमरभर्तृभ्याम्
amarabhartṛbhyām
|
अमरभर्तृभिः
amarabhartṛbhiḥ
|
Dativo |
अमरभर्त्रे
amarabhartre
|
अमरभर्तृभ्याम्
amarabhartṛbhyām
|
अमरभर्तृभ्यः
amarabhartṛbhyaḥ
|
Ablativo |
अमरभर्तुः
amarabhartuḥ
|
अमरभर्तृभ्याम्
amarabhartṛbhyām
|
अमरभर्तृभ्यः
amarabhartṛbhyaḥ
|
Genitivo |
अमरभर्तुः
amarabhartuḥ
|
अमरभर्त्रोः
amarabhartroḥ
|
अमरभर्तॄणाम्
amarabhartṝṇām
|
Locativo |
अमरभर्तरि
amarabhartari
|
अमरभर्त्रोः
amarabhartroḥ
|
अमरभर्तृषु
amarabhartṛṣu
|