Sanskrit tools

Sanskrit declension


Declension of अमरराजमन्त्रिन् amararājamantrin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative अमरराजमन्त्री amararājamantrī
अमरराजमन्त्रिणौ amararājamantriṇau
अमरराजमन्त्रिणः amararājamantriṇaḥ
Vocative अमरराजमन्त्रिन् amararājamantrin
अमरराजमन्त्रिणौ amararājamantriṇau
अमरराजमन्त्रिणः amararājamantriṇaḥ
Accusative अमरराजमन्त्रिणम् amararājamantriṇam
अमरराजमन्त्रिणौ amararājamantriṇau
अमरराजमन्त्रिणः amararājamantriṇaḥ
Instrumental अमरराजमन्त्रिणा amararājamantriṇā
अमरराजमन्त्रिभ्याम् amararājamantribhyām
अमरराजमन्त्रिभिः amararājamantribhiḥ
Dative अमरराजमन्त्रिणे amararājamantriṇe
अमरराजमन्त्रिभ्याम् amararājamantribhyām
अमरराजमन्त्रिभ्यः amararājamantribhyaḥ
Ablative अमरराजमन्त्रिणः amararājamantriṇaḥ
अमरराजमन्त्रिभ्याम् amararājamantribhyām
अमरराजमन्त्रिभ्यः amararājamantribhyaḥ
Genitive अमरराजमन्त्रिणः amararājamantriṇaḥ
अमरराजमन्त्रिणोः amararājamantriṇoḥ
अमरराजमन्त्रिणम् amararājamantriṇam
Locative अमरराजमन्त्रिणि amararājamantriṇi
अमरराजमन्त्रिणोः amararājamantriṇoḥ
अमरराजमन्त्रिषु amararājamantriṣu