| Singular | Dual | Plural |
Nominativo |
अमरराजमन्त्री
amararājamantrī
|
अमरराजमन्त्रिणौ
amararājamantriṇau
|
अमरराजमन्त्रिणः
amararājamantriṇaḥ
|
Vocativo |
अमरराजमन्त्रिन्
amararājamantrin
|
अमरराजमन्त्रिणौ
amararājamantriṇau
|
अमरराजमन्त्रिणः
amararājamantriṇaḥ
|
Acusativo |
अमरराजमन्त्रिणम्
amararājamantriṇam
|
अमरराजमन्त्रिणौ
amararājamantriṇau
|
अमरराजमन्त्रिणः
amararājamantriṇaḥ
|
Instrumental |
अमरराजमन्त्रिणा
amararājamantriṇā
|
अमरराजमन्त्रिभ्याम्
amararājamantribhyām
|
अमरराजमन्त्रिभिः
amararājamantribhiḥ
|
Dativo |
अमरराजमन्त्रिणे
amararājamantriṇe
|
अमरराजमन्त्रिभ्याम्
amararājamantribhyām
|
अमरराजमन्त्रिभ्यः
amararājamantribhyaḥ
|
Ablativo |
अमरराजमन्त्रिणः
amararājamantriṇaḥ
|
अमरराजमन्त्रिभ्याम्
amararājamantribhyām
|
अमरराजमन्त्रिभ्यः
amararājamantribhyaḥ
|
Genitivo |
अमरराजमन्त्रिणः
amararājamantriṇaḥ
|
अमरराजमन्त्रिणोः
amararājamantriṇoḥ
|
अमरराजमन्त्रिणम्
amararājamantriṇam
|
Locativo |
अमरराजमन्त्रिणि
amararājamantriṇi
|
अमरराजमन्त्रिणोः
amararājamantriṇoḥ
|
अमरराजमन्त्रिषु
amararājamantriṣu
|