Sanskrit tools

Sanskrit declension


Declension of अमराङ्गना amarāṅganā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमराङ्गना amarāṅganā
अमराङ्गने amarāṅgane
अमराङ्गनाः amarāṅganāḥ
Vocative अमराङ्गने amarāṅgane
अमराङ्गने amarāṅgane
अमराङ्गनाः amarāṅganāḥ
Accusative अमराङ्गनाम् amarāṅganām
अमराङ्गने amarāṅgane
अमराङ्गनाः amarāṅganāḥ
Instrumental अमराङ्गनया amarāṅganayā
अमराङ्गनाभ्याम् amarāṅganābhyām
अमराङ्गनाभिः amarāṅganābhiḥ
Dative अमराङ्गनायै amarāṅganāyai
अमराङ्गनाभ्याम् amarāṅganābhyām
अमराङ्गनाभ्यः amarāṅganābhyaḥ
Ablative अमराङ्गनायाः amarāṅganāyāḥ
अमराङ्गनाभ्याम् amarāṅganābhyām
अमराङ्गनाभ्यः amarāṅganābhyaḥ
Genitive अमराङ्गनायाः amarāṅganāyāḥ
अमराङ्गनयोः amarāṅganayoḥ
अमराङ्गनानाम् amarāṅganānām
Locative अमराङ्गनायाम् amarāṅganāyām
अमराङ्गनयोः amarāṅganayoḥ
अमराङ्गनासु amarāṅganāsu