| Singular | Dual | Plural |
Nominativo |
अमराङ्गना
amarāṅganā
|
अमराङ्गने
amarāṅgane
|
अमराङ्गनाः
amarāṅganāḥ
|
Vocativo |
अमराङ्गने
amarāṅgane
|
अमराङ्गने
amarāṅgane
|
अमराङ्गनाः
amarāṅganāḥ
|
Acusativo |
अमराङ्गनाम्
amarāṅganām
|
अमराङ्गने
amarāṅgane
|
अमराङ्गनाः
amarāṅganāḥ
|
Instrumental |
अमराङ्गनया
amarāṅganayā
|
अमराङ्गनाभ्याम्
amarāṅganābhyām
|
अमराङ्गनाभिः
amarāṅganābhiḥ
|
Dativo |
अमराङ्गनायै
amarāṅganāyai
|
अमराङ्गनाभ्याम्
amarāṅganābhyām
|
अमराङ्गनाभ्यः
amarāṅganābhyaḥ
|
Ablativo |
अमराङ्गनायाः
amarāṅganāyāḥ
|
अमराङ्गनाभ्याम्
amarāṅganābhyām
|
अमराङ्गनाभ्यः
amarāṅganābhyaḥ
|
Genitivo |
अमराङ्गनायाः
amarāṅganāyāḥ
|
अमराङ्गनयोः
amarāṅganayoḥ
|
अमराङ्गनानाम्
amarāṅganānām
|
Locativo |
अमराङ्गनायाम्
amarāṅganāyām
|
अमराङ्गनयोः
amarāṅganayoḥ
|
अमराङ्गनासु
amarāṅganāsu
|