Sanskrit tools

Sanskrit declension


Declension of अमराधिप amarādhipa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमराधिपः amarādhipaḥ
अमराधिपौ amarādhipau
अमराधिपाः amarādhipāḥ
Vocative अमराधिप amarādhipa
अमराधिपौ amarādhipau
अमराधिपाः amarādhipāḥ
Accusative अमराधिपम् amarādhipam
अमराधिपौ amarādhipau
अमराधिपान् amarādhipān
Instrumental अमराधिपेन amarādhipena
अमराधिपाभ्याम् amarādhipābhyām
अमराधिपैः amarādhipaiḥ
Dative अमराधिपाय amarādhipāya
अमराधिपाभ्याम् amarādhipābhyām
अमराधिपेभ्यः amarādhipebhyaḥ
Ablative अमराधिपात् amarādhipāt
अमराधिपाभ्याम् amarādhipābhyām
अमराधिपेभ्यः amarādhipebhyaḥ
Genitive अमराधिपस्य amarādhipasya
अमराधिपयोः amarādhipayoḥ
अमराधिपानाम् amarādhipānām
Locative अमराधिपे amarādhipe
अमराधिपयोः amarādhipayoḥ
अमराधिपेषु amarādhipeṣu