| Singular | Dual | Plural |
Nominative |
अमराधिपः
amarādhipaḥ
|
अमराधिपौ
amarādhipau
|
अमराधिपाः
amarādhipāḥ
|
Vocative |
अमराधिप
amarādhipa
|
अमराधिपौ
amarādhipau
|
अमराधिपाः
amarādhipāḥ
|
Accusative |
अमराधिपम्
amarādhipam
|
अमराधिपौ
amarādhipau
|
अमराधिपान्
amarādhipān
|
Instrumental |
अमराधिपेन
amarādhipena
|
अमराधिपाभ्याम्
amarādhipābhyām
|
अमराधिपैः
amarādhipaiḥ
|
Dative |
अमराधिपाय
amarādhipāya
|
अमराधिपाभ्याम्
amarādhipābhyām
|
अमराधिपेभ्यः
amarādhipebhyaḥ
|
Ablative |
अमराधिपात्
amarādhipāt
|
अमराधिपाभ्याम्
amarādhipābhyām
|
अमराधिपेभ्यः
amarādhipebhyaḥ
|
Genitive |
अमराधिपस्य
amarādhipasya
|
अमराधिपयोः
amarādhipayoḥ
|
अमराधिपानाम्
amarādhipānām
|
Locative |
अमराधिपे
amarādhipe
|
अमराधिपयोः
amarādhipayoḥ
|
अमराधिपेषु
amarādhipeṣu
|