| Singular | Dual | Plural |
Nominativo |
अमराधिपः
amarādhipaḥ
|
अमराधिपौ
amarādhipau
|
अमराधिपाः
amarādhipāḥ
|
Vocativo |
अमराधिप
amarādhipa
|
अमराधिपौ
amarādhipau
|
अमराधिपाः
amarādhipāḥ
|
Acusativo |
अमराधिपम्
amarādhipam
|
अमराधिपौ
amarādhipau
|
अमराधिपान्
amarādhipān
|
Instrumental |
अमराधिपेन
amarādhipena
|
अमराधिपाभ्याम्
amarādhipābhyām
|
अमराधिपैः
amarādhipaiḥ
|
Dativo |
अमराधिपाय
amarādhipāya
|
अमराधिपाभ्याम्
amarādhipābhyām
|
अमराधिपेभ्यः
amarādhipebhyaḥ
|
Ablativo |
अमराधिपात्
amarādhipāt
|
अमराधिपाभ्याम्
amarādhipābhyām
|
अमराधिपेभ्यः
amarādhipebhyaḥ
|
Genitivo |
अमराधिपस्य
amarādhipasya
|
अमराधिपयोः
amarādhipayoḥ
|
अमराधिपानाम्
amarādhipānām
|
Locativo |
अमराधिपे
amarādhipe
|
अमराधिपयोः
amarādhipayoḥ
|
अमराधिपेषु
amarādhipeṣu
|