| Singular | Dual | Plural |
Nominative |
अमरिष्णुः
amariṣṇuḥ
|
अमरिष्णू
amariṣṇū
|
अमरिष्णवः
amariṣṇavaḥ
|
Vocative |
अमरिष्णो
amariṣṇo
|
अमरिष्णू
amariṣṇū
|
अमरिष्णवः
amariṣṇavaḥ
|
Accusative |
अमरिष्णुम्
amariṣṇum
|
अमरिष्णू
amariṣṇū
|
अमरिष्णून्
amariṣṇūn
|
Instrumental |
अमरिष्णुना
amariṣṇunā
|
अमरिष्णुभ्याम्
amariṣṇubhyām
|
अमरिष्णुभिः
amariṣṇubhiḥ
|
Dative |
अमरिष्णवे
amariṣṇave
|
अमरिष्णुभ्याम्
amariṣṇubhyām
|
अमरिष्णुभ्यः
amariṣṇubhyaḥ
|
Ablative |
अमरिष्णोः
amariṣṇoḥ
|
अमरिष्णुभ्याम्
amariṣṇubhyām
|
अमरिष्णुभ्यः
amariṣṇubhyaḥ
|
Genitive |
अमरिष्णोः
amariṣṇoḥ
|
अमरिष्ण्वोः
amariṣṇvoḥ
|
अमरिष्णूनाम्
amariṣṇūnām
|
Locative |
अमरिष्णौ
amariṣṇau
|
अमरिष्ण्वोः
amariṣṇvoḥ
|
अमरिष्णुषु
amariṣṇuṣu
|