| Singular | Dual | Plural |
Nominativo |
अमरिष्णुः
amariṣṇuḥ
|
अमरिष्णू
amariṣṇū
|
अमरिष्णवः
amariṣṇavaḥ
|
Vocativo |
अमरिष्णो
amariṣṇo
|
अमरिष्णू
amariṣṇū
|
अमरिष्णवः
amariṣṇavaḥ
|
Acusativo |
अमरिष्णुम्
amariṣṇum
|
अमरिष्णू
amariṣṇū
|
अमरिष्णून्
amariṣṇūn
|
Instrumental |
अमरिष्णुना
amariṣṇunā
|
अमरिष्णुभ्याम्
amariṣṇubhyām
|
अमरिष्णुभिः
amariṣṇubhiḥ
|
Dativo |
अमरिष्णवे
amariṣṇave
|
अमरिष्णुभ्याम्
amariṣṇubhyām
|
अमरिष्णुभ्यः
amariṣṇubhyaḥ
|
Ablativo |
अमरिष्णोः
amariṣṇoḥ
|
अमरिष्णुभ्याम्
amariṣṇubhyām
|
अमरिष्णुभ्यः
amariṣṇubhyaḥ
|
Genitivo |
अमरिष्णोः
amariṣṇoḥ
|
अमरिष्ण्वोः
amariṣṇvoḥ
|
अमरिष्णूनाम्
amariṣṇūnām
|
Locativo |
अमरिष्णौ
amariṣṇau
|
अमरिष्ण्वोः
amariṣṇvoḥ
|
अमरिष्णुषु
amariṣṇuṣu
|