| Singular | Dual | Plural | |
| Nominative |
युधाजिः
yudhājiḥ |
युधाजी
yudhājī |
युधाजयः
yudhājayaḥ |
| Vocative |
युधाजे
yudhāje |
युधाजी
yudhājī |
युधाजयः
yudhājayaḥ |
| Accusative |
युधाजिम्
yudhājim |
युधाजी
yudhājī |
युधाजीन्
yudhājīn |
| Instrumental |
युधाजिना
yudhājinā |
युधाजिभ्याम्
yudhājibhyām |
युधाजिभिः
yudhājibhiḥ |
| Dative |
युधाजये
yudhājaye |
युधाजिभ्याम्
yudhājibhyām |
युधाजिभ्यः
yudhājibhyaḥ |
| Ablative |
युधाजेः
yudhājeḥ |
युधाजिभ्याम्
yudhājibhyām |
युधाजिभ्यः
yudhājibhyaḥ |
| Genitive |
युधाजेः
yudhājeḥ |
युधाज्योः
yudhājyoḥ |
युधाजीनाम्
yudhājīnām |
| Locative |
युधाजौ
yudhājau |
युधाज्योः
yudhājyoḥ |
युधाजिषु
yudhājiṣu |