| Singular | Dual | Plural | |
| Nominativo |
युधाजिः
yudhājiḥ |
युधाजी
yudhājī |
युधाजयः
yudhājayaḥ |
| Vocativo |
युधाजे
yudhāje |
युधाजी
yudhājī |
युधाजयः
yudhājayaḥ |
| Acusativo |
युधाजिम्
yudhājim |
युधाजी
yudhājī |
युधाजीन्
yudhājīn |
| Instrumental |
युधाजिना
yudhājinā |
युधाजिभ्याम्
yudhājibhyām |
युधाजिभिः
yudhājibhiḥ |
| Dativo |
युधाजये
yudhājaye |
युधाजिभ्याम्
yudhājibhyām |
युधाजिभ्यः
yudhājibhyaḥ |
| Ablativo |
युधाजेः
yudhājeḥ |
युधाजिभ्याम्
yudhājibhyām |
युधाजिभ्यः
yudhājibhyaḥ |
| Genitivo |
युधाजेः
yudhājeḥ |
युधाज्योः
yudhājyoḥ |
युधाजीनाम्
yudhājīnām |
| Locativo |
युधाजौ
yudhājau |
युधाज्योः
yudhājyoḥ |
युधाजिषु
yudhājiṣu |