| Singular | Dual | Plural | |
| Nominative |
युधिका
yudhikā |
युधिके
yudhike |
युधिकाः
yudhikāḥ |
| Vocative |
युधिके
yudhike |
युधिके
yudhike |
युधिकाः
yudhikāḥ |
| Accusative |
युधिकाम्
yudhikām |
युधिके
yudhike |
युधिकाः
yudhikāḥ |
| Instrumental |
युधिकया
yudhikayā |
युधिकाभ्याम्
yudhikābhyām |
युधिकाभिः
yudhikābhiḥ |
| Dative |
युधिकायै
yudhikāyai |
युधिकाभ्याम्
yudhikābhyām |
युधिकाभ्यः
yudhikābhyaḥ |
| Ablative |
युधिकायाः
yudhikāyāḥ |
युधिकाभ्याम्
yudhikābhyām |
युधिकाभ्यः
yudhikābhyaḥ |
| Genitive |
युधिकायाः
yudhikāyāḥ |
युधिकयोः
yudhikayoḥ |
युधिकानाम्
yudhikānām |
| Locative |
युधिकायाम्
yudhikāyām |
युधिकयोः
yudhikayoḥ |
युधिकासु
yudhikāsu |