| Singular | Dual | Plural | |
| Nominativo |
युधिका
yudhikā |
युधिके
yudhike |
युधिकाः
yudhikāḥ |
| Vocativo |
युधिके
yudhike |
युधिके
yudhike |
युधिकाः
yudhikāḥ |
| Acusativo |
युधिकाम्
yudhikām |
युधिके
yudhike |
युधिकाः
yudhikāḥ |
| Instrumental |
युधिकया
yudhikayā |
युधिकाभ्याम्
yudhikābhyām |
युधिकाभिः
yudhikābhiḥ |
| Dativo |
युधिकायै
yudhikāyai |
युधिकाभ्याम्
yudhikābhyām |
युधिकाभ्यः
yudhikābhyaḥ |
| Ablativo |
युधिकायाः
yudhikāyāḥ |
युधिकाभ्याम्
yudhikābhyām |
युधिकाभ्यः
yudhikābhyaḥ |
| Genitivo |
युधिकायाः
yudhikāyāḥ |
युधिकयोः
yudhikayoḥ |
युधिकानाम्
yudhikānām |
| Locativo |
युधिकायाम्
yudhikāyām |
युधिकयोः
yudhikayoḥ |
युधिकासु
yudhikāsu |