| Singular | Dual | Plural |
| Nominative |
युवाय्वी
yuvāyvī
|
युवाय्व्यौ
yuvāyvyau
|
युवाय्व्यः
yuvāyvyaḥ
|
| Vocative |
युवाय्वि
yuvāyvi
|
युवाय्व्यौ
yuvāyvyau
|
युवाय्व्यः
yuvāyvyaḥ
|
| Accusative |
युवाय्वीम्
yuvāyvīm
|
युवाय्व्यौ
yuvāyvyau
|
युवाय्वीः
yuvāyvīḥ
|
| Instrumental |
युवाय्व्या
yuvāyvyā
|
युवाय्वीभ्याम्
yuvāyvībhyām
|
युवाय्वीभिः
yuvāyvībhiḥ
|
| Dative |
युवाय्व्यै
yuvāyvyai
|
युवाय्वीभ्याम्
yuvāyvībhyām
|
युवाय्वीभ्यः
yuvāyvībhyaḥ
|
| Ablative |
युवाय्व्याः
yuvāyvyāḥ
|
युवाय्वीभ्याम्
yuvāyvībhyām
|
युवाय्वीभ्यः
yuvāyvībhyaḥ
|
| Genitive |
युवाय्व्याः
yuvāyvyāḥ
|
युवाय्व्योः
yuvāyvyoḥ
|
युवाय्वीनाम्
yuvāyvīnām
|
| Locative |
युवाय्व्याम्
yuvāyvyām
|
युवाय्व्योः
yuvāyvyoḥ
|
युवाय्वीषु
yuvāyvīṣu
|