| Singular | Dual | Plural | |
| Nominative |
युवावत्
yuvāvat |
युवावती
yuvāvatī |
युवावन्ति
yuvāvanti |
| Vocative |
युवावत्
yuvāvat |
युवावती
yuvāvatī |
युवावन्ति
yuvāvanti |
| Accusative |
युवावत्
yuvāvat |
युवावती
yuvāvatī |
युवावन्ति
yuvāvanti |
| Instrumental |
युवावता
yuvāvatā |
युवावद्भ्याम्
yuvāvadbhyām |
युवावद्भिः
yuvāvadbhiḥ |
| Dative |
युवावते
yuvāvate |
युवावद्भ्याम्
yuvāvadbhyām |
युवावद्भ्यः
yuvāvadbhyaḥ |
| Ablative |
युवावतः
yuvāvataḥ |
युवावद्भ्याम्
yuvāvadbhyām |
युवावद्भ्यः
yuvāvadbhyaḥ |
| Genitive |
युवावतः
yuvāvataḥ |
युवावतोः
yuvāvatoḥ |
युवावताम्
yuvāvatām |
| Locative |
युवावति
yuvāvati |
युवावतोः
yuvāvatoḥ |
युवावत्सु
yuvāvatsu |