| Singular | Dual | Plural | |
| Nominativo |
युवावत्
yuvāvat |
युवावती
yuvāvatī |
युवावन्ति
yuvāvanti |
| Vocativo |
युवावत्
yuvāvat |
युवावती
yuvāvatī |
युवावन्ति
yuvāvanti |
| Acusativo |
युवावत्
yuvāvat |
युवावती
yuvāvatī |
युवावन्ति
yuvāvanti |
| Instrumental |
युवावता
yuvāvatā |
युवावद्भ्याम्
yuvāvadbhyām |
युवावद्भिः
yuvāvadbhiḥ |
| Dativo |
युवावते
yuvāvate |
युवावद्भ्याम्
yuvāvadbhyām |
युवावद्भ्यः
yuvāvadbhyaḥ |
| Ablativo |
युवावतः
yuvāvataḥ |
युवावद्भ्याम्
yuvāvadbhyām |
युवावद्भ्यः
yuvāvadbhyaḥ |
| Genitivo |
युवावतः
yuvāvataḥ |
युवावतोः
yuvāvatoḥ |
युवावताम्
yuvāvatām |
| Locativo |
युवावति
yuvāvati |
युवावतोः
yuvāvatoḥ |
युवावत्सु
yuvāvatsu |