Sanskrit tools

Sanskrit declension


Declension of युष्मादत्त yuṣmādatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative युष्मादत्तः yuṣmādattaḥ
युष्मादत्तौ yuṣmādattau
युष्मादत्ताः yuṣmādattāḥ
Vocative युष्मादत्त yuṣmādatta
युष्मादत्तौ yuṣmādattau
युष्मादत्ताः yuṣmādattāḥ
Accusative युष्मादत्तम् yuṣmādattam
युष्मादत्तौ yuṣmādattau
युष्मादत्तान् yuṣmādattān
Instrumental युष्मादत्तेन yuṣmādattena
युष्मादत्ताभ्याम् yuṣmādattābhyām
युष्मादत्तैः yuṣmādattaiḥ
Dative युष्मादत्ताय yuṣmādattāya
युष्मादत्ताभ्याम् yuṣmādattābhyām
युष्मादत्तेभ्यः yuṣmādattebhyaḥ
Ablative युष्मादत्तात् yuṣmādattāt
युष्मादत्ताभ्याम् yuṣmādattābhyām
युष्मादत्तेभ्यः yuṣmādattebhyaḥ
Genitive युष्मादत्तस्य yuṣmādattasya
युष्मादत्तयोः yuṣmādattayoḥ
युष्मादत्तानाम् yuṣmādattānām
Locative युष्मादत्ते yuṣmādatte
युष्मादत्तयोः yuṣmādattayoḥ
युष्मादत्तेषु yuṣmādatteṣu