|  | Singular | Dual | Plural | 
	      | Nominativo | युष्मादत्तः
					yuṣmādattaḥ 
 | युष्मादत्तौ
					yuṣmādattau 
 | युष्मादत्ताः
					yuṣmādattāḥ 
 | 
          | Vocativo | युष्मादत्त
					yuṣmādatta 
 | युष्मादत्तौ
					yuṣmādattau 
 | युष्मादत्ताः
					yuṣmādattāḥ 
 | 
          | Acusativo | युष्मादत्तम्
					yuṣmādattam 
 | युष्मादत्तौ
					yuṣmādattau 
 | युष्मादत्तान्
					yuṣmādattān 
 | 
          | Instrumental | युष्मादत्तेन
					yuṣmādattena 
 | युष्मादत्ताभ्याम्
					yuṣmādattābhyām 
 | युष्मादत्तैः
					yuṣmādattaiḥ 
 | 
          | Dativo | युष्मादत्ताय
					yuṣmādattāya 
 | युष्मादत्ताभ्याम्
					yuṣmādattābhyām 
 | युष्मादत्तेभ्यः
					yuṣmādattebhyaḥ 
 | 
          | Ablativo | युष्मादत्तात्
					yuṣmādattāt 
 | युष्मादत्ताभ्याम्
					yuṣmādattābhyām 
 | युष्मादत्तेभ्यः
					yuṣmādattebhyaḥ 
 | 
          | Genitivo | युष्मादत्तस्य
					yuṣmādattasya 
 | युष्मादत्तयोः
					yuṣmādattayoḥ 
 | युष्मादत्तानाम्
					yuṣmādattānām 
 | 
          | Locativo | युष्मादत्ते
					yuṣmādatte 
 | युष्मादत्तयोः
					yuṣmādattayoḥ 
 | युष्मादत्तेषु
					yuṣmādatteṣu 
 |