Sanskrit tools

Sanskrit declension


Declension of युष्मादत्ता yuṣmādattā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative युष्मादत्ता yuṣmādattā
युष्मादत्ते yuṣmādatte
युष्मादत्ताः yuṣmādattāḥ
Vocative युष्मादत्ते yuṣmādatte
युष्मादत्ते yuṣmādatte
युष्मादत्ताः yuṣmādattāḥ
Accusative युष्मादत्ताम् yuṣmādattām
युष्मादत्ते yuṣmādatte
युष्मादत्ताः yuṣmādattāḥ
Instrumental युष्मादत्तया yuṣmādattayā
युष्मादत्ताभ्याम् yuṣmādattābhyām
युष्मादत्ताभिः yuṣmādattābhiḥ
Dative युष्मादत्तायै yuṣmādattāyai
युष्मादत्ताभ्याम् yuṣmādattābhyām
युष्मादत्ताभ्यः yuṣmādattābhyaḥ
Ablative युष्मादत्तायाः yuṣmādattāyāḥ
युष्मादत्ताभ्याम् yuṣmādattābhyām
युष्मादत्ताभ्यः yuṣmādattābhyaḥ
Genitive युष्मादत्तायाः yuṣmādattāyāḥ
युष्मादत्तयोः yuṣmādattayoḥ
युष्मादत्तानाम् yuṣmādattānām
Locative युष्मादत्तायाम् yuṣmādattāyām
युष्मादत्तयोः yuṣmādattayoḥ
युष्मादत्तासु yuṣmādattāsu