| Singular | Dual | Plural |
| Nominative |
युष्मादत्ता
yuṣmādattā
|
युष्मादत्ते
yuṣmādatte
|
युष्मादत्ताः
yuṣmādattāḥ
|
| Vocative |
युष्मादत्ते
yuṣmādatte
|
युष्मादत्ते
yuṣmādatte
|
युष्मादत्ताः
yuṣmādattāḥ
|
| Accusative |
युष्मादत्ताम्
yuṣmādattām
|
युष्मादत्ते
yuṣmādatte
|
युष्मादत्ताः
yuṣmādattāḥ
|
| Instrumental |
युष्मादत्तया
yuṣmādattayā
|
युष्मादत्ताभ्याम्
yuṣmādattābhyām
|
युष्मादत्ताभिः
yuṣmādattābhiḥ
|
| Dative |
युष्मादत्तायै
yuṣmādattāyai
|
युष्मादत्ताभ्याम्
yuṣmādattābhyām
|
युष्मादत्ताभ्यः
yuṣmādattābhyaḥ
|
| Ablative |
युष्मादत्तायाः
yuṣmādattāyāḥ
|
युष्मादत्ताभ्याम्
yuṣmādattābhyām
|
युष्मादत्ताभ्यः
yuṣmādattābhyaḥ
|
| Genitive |
युष्मादत्तायाः
yuṣmādattāyāḥ
|
युष्मादत्तयोः
yuṣmādattayoḥ
|
युष्मादत्तानाम्
yuṣmādattānām
|
| Locative |
युष्मादत्तायाम्
yuṣmādattāyām
|
युष्मादत्तयोः
yuṣmādattayoḥ
|
युष्मादत्तासु
yuṣmādattāsu
|