| Singular | Dual | Plural |
| Nominativo |
युष्मादत्ता
yuṣmādattā
|
युष्मादत्ते
yuṣmādatte
|
युष्मादत्ताः
yuṣmādattāḥ
|
| Vocativo |
युष्मादत्ते
yuṣmādatte
|
युष्मादत्ते
yuṣmādatte
|
युष्मादत्ताः
yuṣmādattāḥ
|
| Acusativo |
युष्मादत्ताम्
yuṣmādattām
|
युष्मादत्ते
yuṣmādatte
|
युष्मादत्ताः
yuṣmādattāḥ
|
| Instrumental |
युष्मादत्तया
yuṣmādattayā
|
युष्मादत्ताभ्याम्
yuṣmādattābhyām
|
युष्मादत्ताभिः
yuṣmādattābhiḥ
|
| Dativo |
युष्मादत्तायै
yuṣmādattāyai
|
युष्मादत्ताभ्याम्
yuṣmādattābhyām
|
युष्मादत्ताभ्यः
yuṣmādattābhyaḥ
|
| Ablativo |
युष्मादत्तायाः
yuṣmādattāyāḥ
|
युष्मादत्ताभ्याम्
yuṣmādattābhyām
|
युष्मादत्ताभ्यः
yuṣmādattābhyaḥ
|
| Genitivo |
युष्मादत्तायाः
yuṣmādattāyāḥ
|
युष्मादत्तयोः
yuṣmādattayoḥ
|
युष्मादत्तानाम्
yuṣmādattānām
|
| Locativo |
युष्मादत्तायाम्
yuṣmādattāyām
|
युष्मादत्तयोः
yuṣmādattayoḥ
|
युष्मादत्तासु
yuṣmādattāsu
|