| Singular | Dual | Plural |
| Nominative |
युष्मावती
yuṣmāvatī
|
युष्मावत्यौ
yuṣmāvatyau
|
युष्मावत्यः
yuṣmāvatyaḥ
|
| Vocative |
युष्मावति
yuṣmāvati
|
युष्मावत्यौ
yuṣmāvatyau
|
युष्मावत्यः
yuṣmāvatyaḥ
|
| Accusative |
युष्मावतीम्
yuṣmāvatīm
|
युष्मावत्यौ
yuṣmāvatyau
|
युष्मावतीः
yuṣmāvatīḥ
|
| Instrumental |
युष्मावत्या
yuṣmāvatyā
|
युष्मावतीभ्याम्
yuṣmāvatībhyām
|
युष्मावतीभिः
yuṣmāvatībhiḥ
|
| Dative |
युष्मावत्यै
yuṣmāvatyai
|
युष्मावतीभ्याम्
yuṣmāvatībhyām
|
युष्मावतीभ्यः
yuṣmāvatībhyaḥ
|
| Ablative |
युष्मावत्याः
yuṣmāvatyāḥ
|
युष्मावतीभ्याम्
yuṣmāvatībhyām
|
युष्मावतीभ्यः
yuṣmāvatībhyaḥ
|
| Genitive |
युष्मावत्याः
yuṣmāvatyāḥ
|
युष्मावत्योः
yuṣmāvatyoḥ
|
युष्मावतीनाम्
yuṣmāvatīnām
|
| Locative |
युष्मावत्याम्
yuṣmāvatyām
|
युष्मावत्योः
yuṣmāvatyoḥ
|
युष्मावतीषु
yuṣmāvatīṣu
|