Sanskrit tools

Sanskrit declension


Declension of युष्मावत् yuṣmāvat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative युष्मावत् yuṣmāvat
युष्मावती yuṣmāvatī
युष्मावन्ति yuṣmāvanti
Vocative युष्मावत् yuṣmāvat
युष्मावती yuṣmāvatī
युष्मावन्ति yuṣmāvanti
Accusative युष्मावत् yuṣmāvat
युष्मावती yuṣmāvatī
युष्मावन्ति yuṣmāvanti
Instrumental युष्मावता yuṣmāvatā
युष्मावद्भ्याम् yuṣmāvadbhyām
युष्मावद्भिः yuṣmāvadbhiḥ
Dative युष्मावते yuṣmāvate
युष्मावद्भ्याम् yuṣmāvadbhyām
युष्मावद्भ्यः yuṣmāvadbhyaḥ
Ablative युष्मावतः yuṣmāvataḥ
युष्मावद्भ्याम् yuṣmāvadbhyām
युष्मावद्भ्यः yuṣmāvadbhyaḥ
Genitive युष्मावतः yuṣmāvataḥ
युष्मावतोः yuṣmāvatoḥ
युष्मावताम् yuṣmāvatām
Locative युष्मावति yuṣmāvati
युष्मावतोः yuṣmāvatoḥ
युष्मावत्सु yuṣmāvatsu