| Singular | Dual | Plural |
| Nominativo |
युष्मावत्
yuṣmāvat
|
युष्मावती
yuṣmāvatī
|
युष्मावन्ति
yuṣmāvanti
|
| Vocativo |
युष्मावत्
yuṣmāvat
|
युष्मावती
yuṣmāvatī
|
युष्मावन्ति
yuṣmāvanti
|
| Acusativo |
युष्मावत्
yuṣmāvat
|
युष्मावती
yuṣmāvatī
|
युष्मावन्ति
yuṣmāvanti
|
| Instrumental |
युष्मावता
yuṣmāvatā
|
युष्मावद्भ्याम्
yuṣmāvadbhyām
|
युष्मावद्भिः
yuṣmāvadbhiḥ
|
| Dativo |
युष्मावते
yuṣmāvate
|
युष्मावद्भ्याम्
yuṣmāvadbhyām
|
युष्मावद्भ्यः
yuṣmāvadbhyaḥ
|
| Ablativo |
युष्मावतः
yuṣmāvataḥ
|
युष्मावद्भ्याम्
yuṣmāvadbhyām
|
युष्मावद्भ्यः
yuṣmāvadbhyaḥ
|
| Genitivo |
युष्मावतः
yuṣmāvataḥ
|
युष्मावतोः
yuṣmāvatoḥ
|
युष्मावताम्
yuṣmāvatām
|
| Locativo |
युष्मावति
yuṣmāvati
|
युष्मावतोः
yuṣmāvatoḥ
|
युष्मावत्सु
yuṣmāvatsu
|